Original

दृष्ट्वा भस्मारुणं तच्च दग्धास्थिस्थानमण्डलम् ।पितुः शरीर निर्वाणं निष्टनन्विषसाद ह ॥ ८ ॥

Segmented

दृष्ट्वा भस्म-अरुणम् तच् च दग्ध-अस्थि-स्थान-मण्डलम् पितुः शरीर-निर्वाणम् निष्टनन् विषसाद ह

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
भस्म भस्मन् pos=n,comp=y
अरुणम् अरुण pos=a,g=n,c=2,n=s
तच् तद् pos=n,g=n,c=2,n=s
pos=i
दग्ध दह् pos=va,comp=y,f=part
अस्थि अस्थि pos=n,comp=y
स्थान स्थान pos=n,comp=y
मण्डलम् मण्डल pos=n,g=n,c=2,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
शरीर शरीर pos=n,comp=y
निर्वाणम् निर्वाण pos=n,g=n,c=2,n=s
निष्टनन् निष्टन् pos=va,g=m,c=1,n=s,f=part
विषसाद विषद् pos=v,p=3,n=s,l=lit
pos=i