Original

यथागतिरनाथायाः पुत्रः प्रव्राजितो वनम् ।तामम्बां तात कौसल्यां त्यक्त्वा त्वं क्व गतो नृप ॥ ७ ॥

Segmented

यथा गतिः अनाथायाः पुत्रः प्रव्राजितो वनम् ताम् अम्बाम् तात कौसल्याम् त्यक्त्वा त्वम् क्व गतो नृप

Analysis

Word Lemma Parse
यथा यथा pos=i
गतिः गति pos=n,g=f,c=1,n=s
अनाथायाः अनाथ pos=a,g=f,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
प्रव्राजितो प्रव्राजय् pos=va,g=m,c=1,n=s,f=part
वनम् वन pos=n,g=n,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अम्बाम् अम्बा pos=n,g=f,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
कौसल्याम् कौसल्या pos=n,g=f,c=2,n=s
त्यक्त्वा त्यज् pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
क्व क्व pos=i
गतो गम् pos=va,g=m,c=1,n=s,f=part
नृप नृप pos=n,g=m,c=8,n=s