Original

शब्दापिहितकण्ठश्च शोधनार्थमुपागतः ।चितामूले पितुर्वाक्यमिदमाह सुदुःखितः ॥ ५ ॥

Segmented

शब्द-अपिहित-कण्ठः च शोधन-अर्थम् उपागतः चिता-मूले पितुः वाक्यम् इदम् आह सु दुःखितः

Analysis

Word Lemma Parse
शब्द शब्द pos=n,comp=y
अपिहित अपिधा pos=va,comp=y,f=part
कण्ठः कण्ठ pos=n,g=m,c=1,n=s
pos=i
शोधन शोधन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
उपागतः उपागम् pos=va,g=m,c=1,n=s,f=part
चिता चिता pos=n,comp=y
मूले मूल pos=n,g=n,c=7,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
सु सु pos=i
दुःखितः दुःखित pos=a,g=m,c=1,n=s