Original

ततः प्रभातसमये दिवसेऽथ त्रयोदशे ।विललाप महाबाहुर्भरतः शोकमूर्छितः ॥ ४ ॥

Segmented

ततः प्रभात-समये दिवसे ऽथ त्रयोदशे विललाप महा-बाहुः भरतः शोक-मूर्छितः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रभात प्रभात pos=n,comp=y
समये समय pos=n,g=m,c=7,n=s
दिवसे दिवस pos=n,g=m,c=7,n=s
ऽथ अथ pos=i
त्रयोदशे त्रयोदश pos=a,g=m,c=7,n=s
विललाप विलप् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
भरतः भरत pos=n,g=m,c=1,n=s
शोक शोक pos=n,comp=y
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part