Original

दासीदासं च यानं च वेश्मानि सुमहान्ति च ।ब्राह्मणेभ्यो ददौ पुत्रो राज्ञस्तस्यौर्ध्वदैहिकम् ॥ ३ ॥

Segmented

दासी-दासम् च यानम् च वेश्मानि सु महान्ति च ब्राह्मणेभ्यो ददौ पुत्रो राज्ञस् तस्य और्ध्वदैहिकम्

Analysis

Word Lemma Parse
दासी दासी pos=n,comp=y
दासम् दास pos=n,g=m,c=2,n=s
pos=i
यानम् यान pos=n,g=n,c=2,n=s
pos=i
वेश्मानि वेश्मन् pos=n,g=n,c=2,n=p
सु सु pos=i
महान्ति महत् pos=a,g=n,c=2,n=p
pos=i
ब्राह्मणेभ्यो ब्राह्मण pos=n,g=m,c=4,n=p
ददौ दा pos=v,p=3,n=s,l=lit
पुत्रो पुत्र pos=n,g=m,c=1,n=s
राज्ञस् राजन् pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
और्ध्वदैहिकम् और्ध्वदैहिक pos=a,g=n,c=2,n=s