Original

अश्रूणि परिमृद्नन्तौ रक्ताक्षौ दीनभाषिणौ ।अमात्यास्त्वरयन्ति स्म तनयौ चापराः क्रियाः ॥ २५ ॥

Segmented

अश्रूणि परिमृद्नन्तौ रक्त-अक्षौ दीन-भाषिनः अमात्यास् त्वरयन्ति स्म तनयौ च अपराः क्रियाः

Analysis

Word Lemma Parse
अश्रूणि अश्रु pos=n,g=n,c=2,n=p
परिमृद्नन्तौ परिमृद् pos=va,g=m,c=1,n=d,f=part
रक्त रक्त pos=a,comp=y
अक्षौ अक्ष pos=n,g=m,c=1,n=d
दीन दीन pos=a,comp=y
भाषिनः भाषिन् pos=a,g=m,c=1,n=d
अमात्यास् अमात्य pos=n,g=m,c=1,n=p
त्वरयन्ति त्वरय् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
तनयौ तनय pos=n,g=m,c=2,n=d
pos=i
अपराः अपर pos=n,g=f,c=2,n=p
क्रियाः क्रिया pos=n,g=f,c=2,n=p