Original

उत्थितौ तौ नरव्याघ्रौ प्रकाशेते यशस्विनौ ।वर्षातपपरिक्लिन्नौ पृथगिन्द्रध्वजाविव ॥ २४ ॥

Segmented

उत्थितौ तौ नर-व्याघ्रौ प्रकाशेते यशस्विनौ वर्ष-आतप-परिक्लिन्नौ पृथग् इन्द्र-ध्वजौ इव

Analysis

Word Lemma Parse
उत्थितौ उत्था pos=va,g=m,c=1,n=d,f=part
तौ तद् pos=n,g=m,c=1,n=d
नर नर pos=n,comp=y
व्याघ्रौ व्याघ्र pos=n,g=m,c=1,n=d
प्रकाशेते प्रकाश् pos=v,p=3,n=d,l=lat
यशस्विनौ यशस्विन् pos=a,g=m,c=1,n=d
वर्ष वर्ष pos=n,comp=y
आतप आतप pos=n,comp=y
परिक्लिन्नौ परिक्लिद् pos=va,g=m,c=1,n=d,f=part
पृथग् पृथक् pos=i
इन्द्र इन्द्र pos=n,comp=y
ध्वजौ ध्वज pos=n,g=m,c=1,n=d
इव इव pos=i