Original

सुमन्त्रश्चापि शत्रुघ्नमुत्थाप्याभिप्रसाद्य च ।श्रावयामास तत्त्वज्ञः सर्वभूतभवाभवौ ॥ २३ ॥

Segmented

सुमन्त्रः च अपि शत्रुघ्नम् उत्थाप्य अभिप्रसाद्य च श्रावयामास तत्त्व-ज्ञः सर्व-भूत-भव-अभवौ

Analysis

Word Lemma Parse
सुमन्त्रः सुमन्त्र pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
शत्रुघ्नम् शत्रुघ्न pos=n,g=m,c=2,n=s
उत्थाप्य उत्थापय् pos=vi
अभिप्रसाद्य अभिप्रसादय् pos=vi
pos=i
श्रावयामास श्रावय् pos=v,p=3,n=s,l=lit
तत्त्व तत्त्व pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
भव भव pos=n,comp=y
अभवौ अभव pos=n,g=m,c=2,n=d