Original

त्रीणि द्वन्द्वानि भूतेषु प्रवृत्तान्यविशेषतः ।तेषु चापरिहार्येषु नैवं भवितुमर्हति ॥ २२ ॥

Segmented

त्रीणि द्वंद्वानि भूतेषु प्रवृत्तान्य् अविशेषतः तेषु च अपरिहार्येषु न एवम् भवितुम् अर्हति

Analysis

Word Lemma Parse
त्रीणि त्रि pos=n,g=n,c=1,n=p
द्वंद्वानि द्वंद्व pos=n,g=n,c=1,n=p
भूतेषु भूत pos=n,g=n,c=7,n=p
प्रवृत्तान्य् प्रवृत् pos=va,g=n,c=1,n=p,f=part
अविशेषतः अविशेषतस् pos=i
तेषु तद् pos=n,g=n,c=7,n=p
pos=i
अपरिहार्येषु अपरिहार्य pos=a,g=n,c=7,n=p
pos=i
एवम् एवम् pos=i
भवितुम् भू pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat