Original

ततः प्रकृतिमान्वैद्यः पितुरेषां पुरोहितः ।वसिष्ठो भरतं वाक्यमुत्थाप्य तमुवाच ह ॥ २१ ॥

Segmented

ततः प्रकृतिमान् वैद्यः पितुः एषाम् पुरोहितः वसिष्ठो भरतम् वाक्यम् उत्थाप्य तम् उवाच ह

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रकृतिमान् प्रकृतिमत् pos=a,g=m,c=1,n=s
वैद्यः वैद्य pos=n,g=m,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
एषाम् इदम् pos=n,g=m,c=6,n=p
पुरोहितः पुरोहित pos=n,g=m,c=1,n=s
वसिष्ठो वसिष्ठ pos=n,g=m,c=1,n=s
भरतम् भरत pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उत्थाप्य उत्थापय् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i