Original

ततो विषण्णौ श्रान्तौ च शत्रुघ्नभरतावुभौ ।धरण्यां संव्यचेष्टेतां भग्नशृङ्गाविवर्षभौ ॥ २० ॥

Segmented

ततो विषण्णौ श्रान्तौ च शत्रुघ्न-भरतौ उभौ धरण्याम् संव्यचेष्टेताम् भग्न-शृङ्गौ इव ऋषभौ

Analysis

Word Lemma Parse
ततो ततस् pos=i
विषण्णौ विषद् pos=va,g=m,c=1,n=d,f=part
श्रान्तौ श्रम् pos=va,g=m,c=1,n=d,f=part
pos=i
शत्रुघ्न शत्रुघ्न pos=n,comp=y
भरतौ भरत pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
धरण्याम् धरणी pos=n,g=f,c=7,n=s
संव्यचेष्टेताम् संविचेष्ट् pos=v,p=3,n=d,l=lan
भग्न भञ्ज् pos=va,comp=y,f=part
शृङ्गौ शृङ्ग pos=n,g=m,c=1,n=d
इव इव pos=i
ऋषभौ ऋषभ pos=n,g=m,c=1,n=d