Original

ब्राह्मणेभ्यो ददौ रत्नं धनमन्नं च पुष्कलम् ।बास्तिकं बहुशुक्लं च गाश्चापि शतशस्तथा ॥ २ ॥

Segmented

ब्राह्मणेभ्यो ददौ रत्नम् धनम् अन्नम् च पुष्कलम् बास्तिकम् बहु-शुक्लम् च गाः च अपि शतशस् तथा

Analysis

Word Lemma Parse
ब्राह्मणेभ्यो ब्राह्मण pos=n,g=m,c=4,n=p
ददौ दा pos=v,p=3,n=s,l=lit
रत्नम् रत्न pos=n,g=n,c=2,n=s
धनम् धन pos=n,g=n,c=2,n=s
अन्नम् अन्न pos=n,g=n,c=2,n=s
pos=i
पुष्कलम् पुष्कल pos=a,g=n,c=2,n=s
बास्तिकम् बास्तिक pos=n,g=n,c=2,n=s
बहु बहु pos=a,comp=y
शुक्लम् शुक्ल pos=a,g=n,c=2,n=s
pos=i
गाः गो pos=n,g=,c=2,n=p
pos=i
अपि अपि pos=i
शतशस् शतशस् pos=i
तथा तथा pos=i