Original

तयोर्विलपितं श्रुत्वा व्यसनं चान्ववेक्ष्य तत् ।भृशमार्ततरा भूयः सर्व एवानुगामिनः ॥ १९ ॥

Segmented

तयोः विलपितम् श्रुत्वा व्यसनम् च अन्ववेक्ष्य तत् भृशम् आर्ततरा भूयः सर्व एव अनुगामिन्

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
विलपितम् विलप् pos=va,g=n,c=2,n=s,f=part
श्रुत्वा श्रु pos=vi
व्यसनम् व्यसन pos=n,g=n,c=2,n=s
pos=i
अन्ववेक्ष्य अन्ववेक्ष् pos=vi
तत् तद् pos=n,g=n,c=2,n=s
भृशम् भृशम् pos=i
आर्ततरा आर्ततर pos=a,g=m,c=1,n=p
भूयः भूयस् pos=i
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
अनुगामिन् अनुगामिन् pos=a,g=m,c=1,n=p