Original

हीनो भ्रात्रा च पित्रा च शून्यामिक्ष्वाकुपालिताम् ।अयोध्यां न प्रवेक्ष्यामि प्रवेक्ष्यामि तपोवनम् ॥ १८ ॥

Segmented

हीनो भ्रात्रा च पित्रा च शून्याम् इक्ष्वाकु-पालिताम् अयोध्याम् न प्रवेक्ष्यामि प्रवेक्ष्यामि तपः-वनम्

Analysis

Word Lemma Parse
हीनो हा pos=va,g=m,c=1,n=s,f=part
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
pos=i
पित्रा पितृ pos=n,g=m,c=3,n=s
pos=i
शून्याम् शून्य pos=a,g=f,c=2,n=s
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
पालिताम् पालय् pos=va,g=f,c=2,n=s,f=part
अयोध्याम् अयोध्या pos=n,g=f,c=2,n=s
pos=i
प्रवेक्ष्यामि प्रविश् pos=v,p=1,n=s,l=lrt
प्रवेक्ष्यामि प्रविश् pos=v,p=1,n=s,l=lrt
तपः तपस् pos=n,comp=y
वनम् वन pos=n,g=n,c=2,n=s