Original

ननु भोज्येषु पानेषु वस्त्रेष्वाभरणेषु च ।प्रवारयसि नः सर्वांस्तन्नः कोऽद्य करिष्यति ॥ १५ ॥

Segmented

ननु भोज्येषु पानेषु वस्त्रेष्व् आभरणेषु च प्रवारयसि नः सर्वांस् तन् नः को ऽद्य करिष्यति

Analysis

Word Lemma Parse
ननु ननु pos=i
भोज्येषु भोज्य pos=n,g=n,c=7,n=p
पानेषु पान pos=n,g=n,c=7,n=p
वस्त्रेष्व् वस्त्र pos=n,g=n,c=7,n=p
आभरणेषु आभरण pos=n,g=n,c=7,n=p
pos=i
प्रवारयसि प्रवारय् pos=v,p=2,n=s,l=lat
नः मद् pos=n,g=,c=2,n=p
सर्वांस् सर्व pos=n,g=m,c=2,n=p
तन् तद् pos=n,g=n,c=2,n=s
नः मद् pos=n,g=,c=4,n=p
को pos=n,g=m,c=1,n=s
ऽद्य अद्य pos=i
करिष्यति कृ pos=v,p=3,n=s,l=lrt