Original

सुकुमारं च बालं च सततं लालितं त्वया ।क्व तात भरतं हित्वा विलपन्तं गतो भवान् ॥ १४ ॥

Segmented

सुकुमारम् च बालम् च सततम् लालितम् त्वया क्व तात भरतम् हित्वा विलपन्तम् गतो भवान्

Analysis

Word Lemma Parse
सुकुमारम् सुकुमार pos=a,g=m,c=2,n=s
pos=i
बालम् बाल pos=a,g=m,c=2,n=s
pos=i
सततम् सततम् pos=i
लालितम् लालय् pos=va,g=m,c=2,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
क्व क्व pos=i
तात तात pos=n,g=m,c=8,n=s
भरतम् भरत pos=n,g=m,c=2,n=s
हित्वा हा pos=vi
विलपन्तम् विलप् pos=va,g=m,c=2,n=s,f=part
गतो गम् pos=va,g=m,c=1,n=s,f=part
भवान् भवत् pos=a,g=m,c=1,n=s