Original

उन्मत्त इव निश्चेता विललाप सुदुःखितः ।स्मृत्वा पितुर्गुणाङ्गानि तानि तानि तदा तदा ॥ १२ ॥

Segmented

उन्मत्त इव निश्चेता विललाप सु दुःखितः स्मृत्वा पितुः गुण-अङ्गानि तानि तानि तदा तदा

Analysis

Word Lemma Parse
उन्मत्त उन्मद् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
निश्चेता निश्चेतस् pos=a,g=m,c=1,n=s
विललाप विलप् pos=v,p=3,n=s,l=lit
सु सु pos=i
दुःखितः दुःखित pos=a,g=m,c=1,n=s
स्मृत्वा स्मृ pos=vi
पितुः पितृ pos=n,g=m,c=6,n=s
गुण गुण pos=n,comp=y
अङ्गानि अङ्ग pos=n,g=n,c=2,n=p
तानि तद् pos=n,g=n,c=2,n=p
तानि तद् pos=n,g=n,c=2,n=p
तदा तदा pos=i
तदा तदा pos=i