Original

शत्रुघ्नश्चापि भरतं दृष्ट्वा शोकपरिप्लुतम् ।विसंज्ञो न्यपतद्भूमौ भूमिपालमनुस्मरन् ॥ ११ ॥

Segmented

शत्रुघ्नः च अपि भरतम् दृष्ट्वा शोक-परिप्लुतम् विसंज्ञो न्यपतद् भूमौ भूमिपालम् अनुस्मरन्

Analysis

Word Lemma Parse
शत्रुघ्नः शत्रुघ्न pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
भरतम् भरत pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
शोक शोक pos=n,comp=y
परिप्लुतम् परिप्लु pos=va,g=m,c=2,n=s,f=part
विसंज्ञो विसंज्ञ pos=a,g=m,c=1,n=s
न्यपतद् निपत् pos=v,p=3,n=s,l=lan
भूमौ भूमि pos=n,g=f,c=7,n=s
भूमिपालम् भूमिपाल pos=n,g=m,c=2,n=s
अनुस्मरन् अनुस्मृ pos=va,g=m,c=1,n=s,f=part