Original

अभिपेतुस्ततः सर्वे तस्यामात्याः शुचिव्रतम् ।अन्तकाले निपतितं ययातिमृषयो यथा ॥ १० ॥

Segmented

अभिपेतुस् ततः सर्वे तस्य अमात्याः शुचि-व्रतम् अन्तकाले निपतितम् ययातिम् ऋषयो यथा

Analysis

Word Lemma Parse
अभिपेतुस् अभिपत् pos=v,p=3,n=p,l=lit
ततः ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
अमात्याः अमात्य pos=n,g=m,c=1,n=p
शुचि शुचि pos=a,comp=y
व्रतम् व्रत pos=n,g=m,c=2,n=s
अन्तकाले अन्तकाल pos=n,g=m,c=7,n=s
निपतितम् निपत् pos=va,g=m,c=2,n=s,f=part
ययातिम् ययाति pos=n,g=m,c=2,n=s
ऋषयो ऋषि pos=n,g=m,c=1,n=p
यथा यथा pos=i