Original

ततो दशाहेऽतिगते कृतशौचो नृपात्मजः ।द्वादशेऽहनि संप्राप्ते श्राद्धकर्माण्यकारयत् ॥ १ ॥

Segmented

ततो दश-अहे ऽतिगते कृत-शौचः नृप-आत्मजः द्वादशे ऽहनि सम्प्राप्ते श्राद्ध-कर्माणि अकारयत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
दश दशन् pos=n,comp=y
अहे अह pos=n,g=m,c=7,n=s
ऽतिगते अतिगम् pos=va,g=m,c=7,n=s,f=part
कृत कृ pos=va,comp=y,f=part
शौचः शौच pos=n,g=m,c=1,n=s
नृप नृप pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
द्वादशे द्वादश pos=a,g=n,c=7,n=s
ऽहनि अहर् pos=n,g=,c=7,n=s
सम्प्राप्ते सम्प्राप् pos=va,g=n,c=7,n=s,f=part
श्राद्ध श्राद्ध pos=n,comp=y
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
अकारयत् कारय् pos=v,p=3,n=s,l=lan