Original

श्वः पुष्येण जितक्रोधं यौवराज्येन राघवम् ।राजा दशरथो राममभिषेचयितानघम् ॥ ७ ॥

Segmented

श्वः पुष्येण जित-क्रोधम् यौवराज्येन राघवम् राजा दशरथो रामम् अभिषेचयिता अनघम्

Analysis

Word Lemma Parse
श्वः श्वस् pos=i
पुष्येण पुष्य pos=n,g=m,c=3,n=s
जित जि pos=va,comp=y,f=part
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
यौवराज्येन यौवराज्य pos=n,g=n,c=3,n=s
राघवम् राघव pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
दशरथो दशरथ pos=n,g=m,c=1,n=s
रामम् राम pos=n,g=m,c=2,n=s
अभिषेचयिता अभिषेचयितृ pos=a,g=m,c=1,n=s
अनघम् अनघ pos=a,g=m,c=2,n=s