Original

विदीर्यमाणा हर्षेण धात्री परमया मुदा ।आचचक्षेऽथ कुब्जायै भूयसीं राघवे श्रियम् ॥ ६ ॥

Segmented

विदीर्यमाणा हर्षेण धात्री परमया मुदा आचचक्षे ऽथ कुब्जायै भूयसीम् राघवे श्रियम्

Analysis

Word Lemma Parse
विदीर्यमाणा विदृ pos=va,g=f,c=1,n=s,f=part
हर्षेण हर्ष pos=n,g=m,c=3,n=s
धात्री धात्री pos=n,g=f,c=1,n=s
परमया परम pos=a,g=f,c=3,n=s
मुदा मुद् pos=n,g=f,c=3,n=s
आचचक्षे आचक्ष् pos=v,p=3,n=s,l=lit
ऽथ अथ pos=i
कुब्जायै कुब्ज pos=a,g=f,c=4,n=s
भूयसीम् भूयस् pos=a,g=f,c=2,n=s
राघवे राघव pos=n,g=m,c=7,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s