Original

राममाता धनं किं नु जनेभ्यः संप्रयच्छति ।अतिमात्रं प्रहर्षोऽयं किं जनस्य च शंस मे ।कारयिष्यति किं वापि संप्रहृष्टो महीपतिः ॥ ५ ॥

Segmented

राम-माता धनम् किम् नु जनेभ्यः सम्प्रयच्छति अतिमात्रम् प्रहर्षो ऽयम् किम् जनस्य च शंस मे कारयिष्यति किम् वा अपि सम्प्रहृष्टो महीपतिः

Analysis

Word Lemma Parse
राम राम pos=n,comp=y
माता मातृ pos=n,g=f,c=1,n=s
धनम् धन pos=n,g=n,c=2,n=s
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
जनेभ्यः जन pos=n,g=m,c=4,n=p
सम्प्रयच्छति सम्प्रयम् pos=v,p=3,n=s,l=lat
अतिमात्रम् अतिमात्रम् pos=i
प्रहर्षो प्रहर्ष pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
जनस्य जन pos=n,g=m,c=6,n=s
pos=i
शंस शंस् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=4,n=s
कारयिष्यति कारय् pos=v,p=3,n=s,l=lrt
किम् pos=n,g=n,c=2,n=s
वा वा pos=i
अपि अपि pos=i
सम्प्रहृष्टो सम्प्रहृष् pos=va,g=m,c=1,n=s,f=part
महीपतिः महीपति pos=n,g=m,c=1,n=s