Original

न मे परं किंचिदितस्त्वया पुनः प्रियं प्रियार्हे सुवचं वचो वरम् ।तथा ह्यवोचस्त्वमतः प्रियोत्तरं वरं परं ते प्रददामि तं वृणु ॥ ३१ ॥

Segmented

न मे परम् किंचिद् इतस् त्वया पुनः प्रियम् प्रिय-अर्हे सुवचम् वचो वरम् तथा ह्य् अवोचस् त्वम् अतः प्रिय-उत्तरम् वरम् परम् ते प्रददामि तम् वृणु

Analysis

Word Lemma Parse
pos=i
मे मद् pos=n,g=,c=6,n=s
परम् पर pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
इतस् इतस् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
पुनः पुनर् pos=i
प्रियम् प्रिय pos=a,g=n,c=1,n=s
प्रिय प्रिय pos=a,comp=y
अर्हे अर्ह pos=a,g=f,c=8,n=s
सुवचम् सुवच pos=a,g=n,c=1,n=s
वचो वचस् pos=n,g=n,c=1,n=s
वरम् वर pos=a,g=n,c=1,n=s
तथा तथा pos=i
ह्य् हि pos=i
अवोचस् वच् pos=v,p=2,n=s,l=lun
त्वम् त्वद् pos=n,g=,c=1,n=s
अतः अतस् pos=i
प्रिय प्रिय pos=a,comp=y
उत्तरम् उत्तर pos=n,g=n,c=2,n=s
वरम् वर pos=a,g=n,c=2,n=s
परम् पर pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
प्रददामि प्रदा pos=v,p=1,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
वृणु वृ pos=v,p=2,n=s,l=lot