Original

रामे वा भरते वाहं विशेषं नोपलक्षये ।तस्मात्तुष्टास्मि यद्राजा रामं राज्येऽभिषेक्ष्यति ॥ ३० ॥

Segmented

रामे वा भरते वा अहम् विशेषम् न उपलक्षये तस्मात् तुष्टा अस्मि यद् राजा रामम् राज्ये ऽभिषेक्ष्यति

Analysis

Word Lemma Parse
रामे राम pos=n,g=m,c=7,n=s
वा वा pos=i
भरते भरत pos=n,g=m,c=7,n=s
वा वा pos=i
अहम् मद् pos=n,g=,c=1,n=s
विशेषम् विशेष pos=n,g=m,c=2,n=s
pos=i
उपलक्षये उपलक्षय् pos=v,p=1,n=s,l=lat
तस्मात् तस्मात् pos=i
तुष्टा तुष् pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
यद् यद् pos=n,g=n,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
रामम् राम pos=n,g=m,c=2,n=s
राज्ये राज्य pos=n,g=n,c=7,n=s
ऽभिषेक्ष्यति अभिषिच् pos=v,p=3,n=s,l=lrt