Original

पताकाभिर्वरार्हाभिर्ध्वजैश्च समलंकृताम् ।सिक्तां चन्दनतोयैश्च शिरःस्नातजनैर्वृताम् ॥ ३ ॥

Segmented

पताकाभिः वर-अर्हाभिः ध्वजैः च समलंकृताम् सिक्ताम् चन्दन-तोयैः च शिरः-स्नात-जनैः वृताम्

Analysis

Word Lemma Parse
पताकाभिः पताका pos=n,g=f,c=3,n=p
वर वर pos=a,comp=y
अर्हाभिः अर्ह pos=a,g=f,c=3,n=p
ध्वजैः ध्वज pos=n,g=m,c=3,n=p
pos=i
समलंकृताम् समलंकृ pos=va,g=f,c=2,n=s,f=part
सिक्ताम् सिच् pos=va,g=f,c=2,n=s,f=part
चन्दन चन्दन pos=n,comp=y
तोयैः तोय pos=n,g=n,c=3,n=p
pos=i
शिरः शिरस् pos=n,comp=y
स्नात स्ना pos=va,comp=y,f=part
जनैः जन pos=n,g=m,c=3,n=p
वृताम् वृ pos=va,g=f,c=2,n=s,f=part