Original

दत्त्वा त्वाभरणं तस्यै कुब्जायै प्रमदोत्तमा ।कैकेयी मन्थरां हृष्टा पुनरेवाब्रवीदिदम् ॥ २८ ॥

Segmented

दत्त्वा त्व् आभरणम् तस्यै कुब्जायै प्रमदा-उत्तमा कैकेयी मन्थराम् हृष्टा पुनः एव अब्रवीत् इदम्

Analysis

Word Lemma Parse
दत्त्वा दा pos=vi
त्व् तु pos=i
आभरणम् आभरण pos=n,g=n,c=2,n=s
तस्यै तद् pos=n,g=f,c=4,n=s
कुब्जायै कुब्ज pos=a,g=f,c=4,n=s
प्रमदा प्रमदा pos=n,comp=y
उत्तमा उत्तम pos=a,g=f,c=1,n=s
कैकेयी कैकेयी pos=n,g=f,c=1,n=s
मन्थराम् मन्थरा pos=n,g=f,c=2,n=s
हृष्टा हृष् pos=va,g=f,c=1,n=s,f=part
पुनः पुनर् pos=i
एव एव pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
इदम् इदम् pos=n,g=n,c=2,n=s