Original

सा प्राप्तकालं कैकेयि क्षिप्रं कुरु हितं तव ।त्रायस्व पुत्रमात्मानं मां च विस्मयदर्शने ॥ २६ ॥

Segmented

सा प्राप्त-कालम् कैकेयि क्षिप्रम् कुरु हितम् तव त्रायस्व पुत्रम् आत्मानम् माम् च विस्मय-दर्शने

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
प्राप्त प्राप् pos=va,comp=y,f=part
कालम् काल pos=n,g=m,c=2,n=s
कैकेयि कैकेयी pos=n,g=f,c=8,n=s
क्षिप्रम् क्षिप्रम् pos=i
कुरु कृ pos=v,p=2,n=s,l=lot
हितम् हित pos=n,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
त्रायस्व त्रा pos=v,p=2,n=s,l=lot
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
pos=i
विस्मय विस्मय pos=n,comp=y
दर्शने दर्शन pos=n,g=f,c=8,n=s