Original

पापेनानृतसान्त्वेन बाले नित्यं सुखोचिते ।रामं स्थापयता राज्ये सानुबन्धा हता ह्यसि ॥ २५ ॥

Segmented

पापेन अनृत-सान्त्वेन बाले नित्यम् सुख-उचिते रामम् स्थापयता राज्ये स अनुबन्धा हता ह्य् असि

Analysis

Word Lemma Parse
पापेन पाप pos=a,g=n,c=3,n=s
अनृत अनृत pos=a,comp=y
सान्त्वेन सान्त्व pos=n,g=n,c=3,n=s
बाले बाल pos=n,g=m,c=7,n=s
नित्यम् नित्यम् pos=i
सुख सुख pos=n,comp=y
उचिते उचित pos=a,g=m,c=7,n=s
रामम् राम pos=n,g=m,c=2,n=s
स्थापयता स्थापय् pos=va,g=m,c=3,n=s,f=part
राज्ये राज्य pos=n,g=n,c=7,n=s
pos=i
अनुबन्धा अनुबन्ध pos=n,g=f,c=1,n=s
हता हन् pos=va,g=f,c=1,n=s,f=part
ह्य् हि pos=i
असि अस् pos=v,p=2,n=s,l=lat