Original

यथा हि कुर्यात्सर्पो वा शत्रुर्वा प्रत्युपेक्षितः ।राज्ञा दशरथेनाद्य सपुत्रा त्वं तथा कृता ॥ २४ ॥

Segmented

यथा हि कुर्यात् सर्पो वा शत्रुः वा प्रत्युपेक्षितः राज्ञा दशरथेन अद्य स पुत्रा त्वम् तथा कृता

Analysis

Word Lemma Parse
यथा यथा pos=i
हि हि pos=i
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
सर्पो सर्प pos=n,g=m,c=1,n=s
वा वा pos=i
शत्रुः शत्रु pos=n,g=m,c=1,n=s
वा वा pos=i
प्रत्युपेक्षितः प्रत्युपेक्ष् pos=va,g=m,c=1,n=s,f=part
राज्ञा राजन् pos=n,g=m,c=3,n=s
दशरथेन दशरथ pos=n,g=m,c=3,n=s
अद्य अद्य pos=i
pos=i
पुत्रा पुत्र pos=n,g=f,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
तथा तथा pos=i
कृता कृ pos=va,g=f,c=1,n=s,f=part