Original

शत्रुः पतिप्रवादेन मात्रेव हितकाम्यया ।आशीविष इवाङ्केन बाले परिधृतस्त्वया ॥ २३ ॥

Segmented

शत्रुः पति-प्रवादेन मातृ-एव हित-काम्या आशीविष इव अङ्केन बाले परिधृतस् त्वया

Analysis

Word Lemma Parse
शत्रुः शत्रु pos=n,g=m,c=1,n=s
पति पति pos=n,comp=y
प्रवादेन प्रवाद pos=n,g=m,c=3,n=s
मातृ मातृ pos=n,comp=y
एव एव pos=i
हित हित pos=n,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s
आशीविष आशीविष pos=n,g=m,c=1,n=s
इव इव pos=i
अङ्केन अङ्क pos=n,g=m,c=3,n=s
बाले बाल pos=n,g=m,c=7,n=s
परिधृतस् परिधृ pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s