Original

अपवाह्य स दुष्टात्मा भरतं तव बन्धुषु ।काल्यं स्थापयिता रामं राज्ये निहतकण्टके ॥ २२ ॥

Segmented

अपवाह्य स दुष्ट-आत्मा भरतम् तव बन्धुषु काल्यम् स्थापयिता रामम् राज्ये निहत-कण्टके

Analysis

Word Lemma Parse
अपवाह्य अपवाहय् pos=vi
तद् pos=n,g=m,c=1,n=s
दुष्ट दुष् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
भरतम् भरत pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
बन्धुषु बन्धु pos=n,g=m,c=7,n=p
काल्यम् काल्य pos=a,g=m,c=2,n=s
स्थापयिता स्थापयितृ pos=a,g=m,c=1,n=s
रामम् राम pos=n,g=m,c=2,n=s
राज्ये राज्य pos=n,g=n,c=7,n=s
निहत निहन् pos=va,comp=y,f=part
कण्टके कण्टक pos=n,g=n,c=7,n=s