Original

धर्मवादी शठो भर्ता श्लक्ष्णवादी च दारुणः ।शुद्धभावे न जानीषे तेनैवमतिसंधिता ॥ २० ॥

Segmented

धर्म-वादी शठो भर्ता श्लक्ष्ण-वादी च दारुणः शुद्ध-भावे न जानीषे तेन एवम् अति संधिता

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
वादी वादिन् pos=a,g=m,c=1,n=s
शठो शठ pos=a,g=m,c=1,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
श्लक्ष्ण श्लक्ष्ण pos=a,comp=y
वादी वादिन् pos=a,g=m,c=1,n=s
pos=i
दारुणः दारुण pos=a,g=m,c=1,n=s
शुद्ध शुद्ध pos=a,comp=y
भावे भाव pos=n,g=m,c=7,n=s
pos=i
जानीषे ज्ञा pos=v,p=2,n=s,l=lat
तेन तद् pos=n,g=m,c=3,n=s
एवम् एवम् pos=i
अति अति pos=i
संधिता संधित pos=a,g=f,c=1,n=s