Original

तव दुःखेन कैकेयि मम दुःखं महद्भवेत् ।त्वद्वृद्धौ मम वृद्धिश्च भवेदत्र न संशयः ॥ १८ ॥

Segmented

तव दुःखेन कैकेयि मम दुःखम् महद् भवेत् त्वद्-वृद्धौ मम वृद्धिः च भवेद् अत्र न संशयः

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
दुःखेन दुःख pos=n,g=n,c=3,n=s
कैकेयि कैकेयी pos=n,g=f,c=8,n=s
मम मद् pos=n,g=,c=6,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
महद् महत् pos=a,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
त्वद् त्वद् pos=n,comp=y
वृद्धौ वृद्धि pos=n,g=f,c=7,n=s
मम मद् pos=n,g=,c=6,n=s
वृद्धिः वृद्धि pos=n,g=f,c=1,n=s
pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
अत्र अत्र pos=i
pos=i
संशयः संशय pos=n,g=m,c=1,n=s