Original

अक्षेमं सुमहद्देवि प्रवृत्तं त्वद्विनाशनम् ।रामं दशरथो राजा यौवराज्येऽभिषेक्ष्यति ॥ १६ ॥

Segmented

अक्षेमम् सु महत् देवि प्रवृत्तम् त्वद्-विनाशनम् रामम् दशरथो राजा यौवराज्ये ऽभिषेक्ष्यति

Analysis

Word Lemma Parse
अक्षेमम् अक्षेम pos=n,g=n,c=1,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
देवि देवी pos=n,g=f,c=8,n=s
प्रवृत्तम् प्रवृत् pos=va,g=n,c=1,n=s,f=part
त्वद् त्वद् pos=n,comp=y
विनाशनम् विनाशन pos=a,g=n,c=1,n=s
रामम् राम pos=n,g=m,c=2,n=s
दशरथो दशरथ pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
यौवराज्ये यौवराज्य pos=n,g=n,c=7,n=s
ऽभिषेक्ष्यति अभिषिच् pos=v,p=3,n=s,l=lrt