Original

सा विषण्णतरा भूत्वा कुब्जा तस्या हितैषिणी ।विषादयन्ती प्रोवाच भेदयन्ती च राघवम् ॥ १५ ॥

Segmented

सा विषण्णतरा भूत्वा कुब्जा तस्या हित-एषिणी विषादयन्ती प्रोवाच भेदयन्ती च राघवम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
विषण्णतरा विषण्णतर pos=a,g=f,c=1,n=s
भूत्वा भू pos=vi
कुब्जा कुब्ज pos=a,g=f,c=1,n=s
तस्या तद् pos=n,g=f,c=6,n=s
हित हित pos=n,comp=y
एषिणी एषिन् pos=a,g=f,c=1,n=s
विषादयन्ती विषादय् pos=va,g=f,c=1,n=s,f=part
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
भेदयन्ती भेदय् pos=va,g=f,c=1,n=s,f=part
pos=i
राघवम् राघव pos=n,g=m,c=2,n=s