Original

कैकेयी त्वब्रवीत्कुब्जां कच्चित्क्षेमं न मन्थरे ।विषण्णवदनां हि त्वां लक्षये भृशदुःखिताम् ॥ १३ ॥

Segmented

कैकेयी त्व् अब्रवीत् कुब्जाम् कच्चित् क्षेमम् न मन्थरे विषण्ण-वदनाम् हि त्वाम् लक्षये भृश-दुःखिताम्

Analysis

Word Lemma Parse
कैकेयी कैकेयी pos=n,g=f,c=1,n=s
त्व् तु pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कुब्जाम् कुब्ज pos=a,g=f,c=2,n=s
कच्चित् कश्चित् pos=n,g=n,c=2,n=s
क्षेमम् क्षेम pos=n,g=n,c=2,n=s
pos=i
मन्थरे मन्थरा pos=n,g=f,c=8,n=s
विषण्ण विषद् pos=va,comp=y,f=part
वदनाम् वदन pos=n,g=f,c=2,n=s
हि हि pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
लक्षये लक्षय् pos=v,p=1,n=s,l=lat
भृश भृश pos=a,comp=y
दुःखिताम् दुःखित pos=a,g=f,c=2,n=s