Original

उत्तिष्ठ मूढे किं शेषे भयं त्वामभिवर्तते ।उपप्लुतमहौघेन किमात्मानं न बुध्यसे ॥ १० ॥

Segmented

उत्तिष्ठ मूढे किम् शेषे भयम् त्वाम् अभिवर्तते उपप्लु-महा-ओघेन किम् आत्मानम् न बुध्यसे

Analysis

Word Lemma Parse
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
मूढे मुह् pos=va,g=f,c=8,n=s,f=part
किम् pos=n,g=n,c=1,n=s
शेषे शी pos=v,p=2,n=s,l=lat
भयम् भय pos=n,g=n,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
अभिवर्तते अभिवृत् pos=v,p=3,n=s,l=lat
उपप्लु उपप्लु pos=va,comp=y,f=part
महा महत् pos=a,comp=y
ओघेन ओघ pos=n,g=m,c=3,n=s
किम् pos=n,g=n,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
pos=i
बुध्यसे बुध् pos=v,p=2,n=s,l=lat