Original

ज्ञातिदासी यतो जाता कैकेय्यास्तु सहोषिता ।प्रासादं चन्द्रसंकाशमारुरोह यदृच्छया ॥ १ ॥

Segmented

ज्ञातिदासी यतो जाता कैकेय्यास् तु सह उषिता प्रासादम् चन्द्र-संकाशम् आरुरोह यदृच्छया

Analysis

Word Lemma Parse
ज्ञातिदासी ज्ञातिदासी pos=n,g=f,c=1,n=s
यतो यतस् pos=i
जाता जन् pos=va,g=f,c=1,n=s,f=part
कैकेय्यास् कैकेयी pos=n,g=f,c=6,n=s
तु तु pos=i
सह सह pos=i
उषिता वस् pos=va,g=f,c=1,n=s,f=part
प्रासादम् प्रासाद pos=n,g=m,c=2,n=s
चन्द्र चन्द्र pos=n,comp=y
संकाशम् संकाश pos=n,g=m,c=2,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s