Original

पायसं कृसरं छागं वृथा सोऽश्नातु निर्घृणः ।गुरूंश्चाप्यवजानातु यस्यार्योऽनुमते गतः ॥ २२ ॥

Segmented

पायसम् कृसरम् छागम् वृथा सो ऽश्नातु निर्घृणः गुरूंः च अपि अवजानातु यस्य आर्यः ऽनुमते गतः

Analysis

Word Lemma Parse
पायसम् पायस pos=n,g=n,c=2,n=s
कृसरम् कृसर pos=n,g=n,c=2,n=s
छागम् छाग pos=a,g=n,c=2,n=s
वृथा वृथा pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽश्नातु अश् pos=v,p=3,n=s,l=lot
निर्घृणः निर्घृण pos=a,g=m,c=1,n=s
गुरूंः गुरु pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
अवजानातु अवज्ञा pos=v,p=3,n=s,l=lot
यस्य यद् pos=n,g=m,c=6,n=s
आर्यः आर्य pos=a,g=m,c=1,n=s
ऽनुमते अनुमत pos=n,g=n,c=7,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part