Original

बलिषड्भागमुद्धृत्य नृपस्यारक्षतः प्रजाः ।अधर्मो योऽस्य सोऽस्यास्तु यस्यार्योऽनुमते गतः ॥ १८ ॥

Segmented

बलि-षड्भागम् उद्धृत्य नृपस्य अरक्षत् प्रजाः अधर्मो यो ऽस्य सो अस्य अस्तु यस्य आर्यः ऽनुमते गतः

Analysis

Word Lemma Parse
बलि बलि pos=n,comp=y
षड्भागम् षड्भाग pos=n,g=m,c=2,n=s
उद्धृत्य उद्धृ pos=vi
नृपस्य नृप pos=n,g=m,c=6,n=s
अरक्षत् अरक्षत् pos=a,g=m,c=6,n=s
प्रजाः प्रजा pos=n,g=f,c=2,n=p
अधर्मो अधर्म pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
सो तद् pos=n,g=m,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
यस्य यद् pos=n,g=m,c=6,n=s
आर्यः आर्य pos=a,g=m,c=1,n=s
ऽनुमते अनुमत pos=n,g=n,c=7,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part