Original

मम कायात्प्रसूतौ हि दुःखितौ भार पीडितौ ।यौ दृष्ट्वा परितप्येऽहं नास्ति पुत्रसमः प्रियः ॥ २३ ॥

Segmented

मम कायात् प्रसूतौ हि दुःखितौ भार-पीडितौ यौ दृष्ट्वा परितप्ये ऽहम् न अस्ति पुत्र-समः प्रियः

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
कायात् काय pos=n,g=m,c=5,n=s
प्रसूतौ प्रसू pos=va,g=m,c=2,n=d,f=part
हि हि pos=i
दुःखितौ दुःखित pos=a,g=m,c=2,n=d
भार भार pos=n,comp=y
पीडितौ पीडय् pos=va,g=m,c=2,n=d,f=part
यौ यद् pos=n,g=m,c=2,n=d
दृष्ट्वा दृश् pos=vi
परितप्ये परितप् pos=v,p=1,n=s,l=lat
ऽहम् मद् pos=n,g=,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
पुत्र पुत्र pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
प्रियः प्रिय pos=a,g=m,c=1,n=s