Original

अधस्ताद्व्रजतस्तस्याः सुरराज्ञो महात्मनः ।बिन्दवः पतिता गात्रे सूक्ष्माः सुरभिगन्धिनः ॥ १७ ॥

Segmented

अधस्ताद् व्रजतस् तस्याः सुरराज्ञो महात्मनः बिन्दवः पतिता गात्रे सूक्ष्माः सुरभि-गन्धिन्

Analysis

Word Lemma Parse
अधस्ताद् अधस्तात् pos=i
व्रजतस् व्रज् pos=va,g=m,c=6,n=s,f=part
तस्याः तद् pos=n,g=f,c=6,n=s
सुरराज्ञो सुरराजन् pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
बिन्दवः बिन्दु pos=n,g=m,c=1,n=p
पतिता पत् pos=va,g=m,c=1,n=p,f=part
गात्रे गात्र pos=n,g=n,c=7,n=s
सूक्ष्माः सूक्ष्म pos=a,g=m,c=1,n=p
सुरभि सुरभि pos=a,comp=y
गन्धिन् गन्धिन् pos=a,g=m,c=1,n=p