Original

कौसल्यां धर्मसंयुक्तां वियुक्तां पापनिश्चये ।कृत्वा कं प्राप्स्यसे त्वद्य लोकं निरयगामिनी ॥ १२ ॥

Segmented

कौसल्याम् धर्म-संयुक्ताम् वियुक्ताम् पाप-निश्चये कृत्वा कम् प्राप्स्यसे त्व् अद्य लोकम् निरय-गामिनी

Analysis

Word Lemma Parse
कौसल्याम् कौसल्या pos=n,g=f,c=2,n=s
धर्म धर्म pos=n,comp=y
संयुक्ताम् संयुज् pos=va,g=f,c=2,n=s,f=part
वियुक्ताम् वियुज् pos=va,g=f,c=2,n=s,f=part
पाप पाप pos=a,comp=y
निश्चये निश्चय pos=n,g=m,c=7,n=s
कृत्वा कृ pos=vi
कम् pos=n,g=m,c=2,n=s
प्राप्स्यसे प्राप् pos=v,p=2,n=s,l=lrt
त्व् तु pos=i
अद्य अद्य pos=i
लोकम् लोक pos=n,g=m,c=2,n=s
निरय निरय pos=n,comp=y
गामिनी गामिन् pos=a,g=f,c=1,n=s