Original

अपापदर्शिनं शूरं कृतात्मानं यशस्विनम् ।प्रव्राज्य चीरवसनं किं नु पश्यसि कारणम् ॥ ९ ॥

Segmented

अपाप-दर्शिनम् शूरम् कृतात्मानम् यशस्विनम् प्रव्राज्य चीर-वसनम् किम् नु पश्यसि कारणम्

Analysis

Word Lemma Parse
अपाप अपाप pos=a,comp=y
दर्शिनम् दर्शिन् pos=a,g=m,c=2,n=s
शूरम् शूर pos=n,g=m,c=2,n=s
कृतात्मानम् कृतात्मन् pos=a,g=m,c=2,n=s
यशस्विनम् यशस्विन् pos=a,g=m,c=2,n=s
प्रव्राज्य प्रव्राजय् pos=vi
चीर चीर pos=n,comp=y
वसनम् वसन pos=n,g=m,c=2,n=s
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
पश्यसि दृश् pos=v,p=2,n=s,l=lat
कारणम् कारण pos=n,g=n,c=2,n=s