Original

तस्याः पुत्रं कृतात्मानं चीरवल्कलवाससं ।प्रस्थाप्य वनवासाय कथं पापे न शोचसि ॥ ८ ॥

Segmented

तस्याः पुत्रम् कृतात्मानम् चीर-वल्कल-वाससम् प्रस्थाप्य वन-वासाय कथम् पापे न शोचसि

Analysis

Word Lemma Parse
तस्याः तद् pos=n,g=f,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
कृतात्मानम् कृतात्मन् pos=a,g=m,c=2,n=s
चीर चीर pos=n,comp=y
वल्कल वल्कल pos=n,comp=y
वाससम् वासस् pos=n,g=m,c=2,n=s
प्रस्थाप्य प्रस्थापय् pos=vi
वन वन pos=n,comp=y
वासाय वास pos=n,g=m,c=4,n=s
कथम् कथम् pos=i
पापे पाप pos=a,g=f,c=8,n=s
pos=i
शोचसि शुच् pos=v,p=2,n=s,l=lat