Original

ननु त्वार्योऽपि धर्मात्मा त्वयि वृत्तिमनुत्तमाम् ।वर्तते गुरुवृत्तिज्ञो यथा मातरि वर्तते ॥ ६ ॥

Segmented

ननु त्व् आर्यो ऽपि धर्म-आत्मा त्वयि वृत्तिम् अनुत्तमाम् वर्तते गुरु-वृत्ति-ज्ञः यथा मातरि वर्तते

Analysis

Word Lemma Parse
ननु ननु pos=i
त्व् तु pos=i
आर्यो आर्य pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
अनुत्तमाम् अनुत्तम pos=a,g=f,c=2,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
गुरु गुरु pos=n,comp=y
वृत्ति वृत्ति pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
यथा यथा pos=i
मातरि मातृ pos=n,g=f,c=7,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat