Original

कौसल्या च सुमित्रा च पुत्रशोकाभिपीडिते ।दुष्करं यदि जीवेतां प्राप्य त्वां जननीं मम ॥ ५ ॥

Segmented

कौसल्या च सुमित्रा च पुत्र-शोक-अभिपीडिते दुष्करम् यदि जीवेताम् प्राप्य त्वाम् जननीम् मम

Analysis

Word Lemma Parse
कौसल्या कौसल्या pos=n,g=f,c=1,n=s
pos=i
सुमित्रा सुमित्रा pos=n,g=f,c=1,n=s
pos=i
पुत्र पुत्र pos=n,comp=y
शोक शोक pos=n,comp=y
अभिपीडिते अभिपीडय् pos=va,g=f,c=1,n=d,f=part
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
यदि यदि pos=i
जीवेताम् जीव् pos=v,p=3,n=d,l=vidhilin
प्राप्य प्राप् pos=vi
त्वाम् त्वद् pos=n,g=,c=2,n=s
जननीम् जननी pos=n,g=f,c=2,n=s
मम मद् pos=n,g=,c=6,n=s