Original

कुलस्य त्वमभावाय कालरात्रिरिवागता ।अङ्गारमुपगूह्य स्म पिता मे नावबुद्धवान् ॥ ४ ॥

Segmented

कुलस्य त्वम् अभावाय कालरात्रिः इव आगता अङ्गारम् उपगूह्य स्म पिता मे न अवबुध्

Analysis

Word Lemma Parse
कुलस्य कुल pos=n,g=n,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अभावाय अभाव pos=n,g=m,c=4,n=s
कालरात्रिः कालरात्रि pos=n,g=f,c=1,n=s
इव इव pos=i
आगता आगम् pos=va,g=f,c=1,n=s,f=part
अङ्गारम् अङ्गार pos=n,g=m,c=2,n=s
उपगूह्य उपगुह् pos=vi
स्म स्म pos=i
पिता पितृ pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
pos=i
अवबुध् अवबुध् pos=va,g=m,c=1,n=s,f=part