Original

दुःखे मे दुःखमकरोर्व्रणे क्षारमिवादधाः ।राजानं प्रेतभावस्थं कृत्वा रामं च तापसं ॥ ३ ॥

Segmented

दुःखे मे दुःखम् अकरोः व्रणे क्षारम् इव अदधाः राजानम् प्रेत-भाव-स्थम् कृत्वा रामम् च तापसम्

Analysis

Word Lemma Parse
दुःखे दुःख pos=n,g=n,c=7,n=s
मे मद् pos=n,g=,c=6,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
अकरोः कृ pos=v,p=2,n=s,l=lan
व्रणे व्रण pos=n,g=m,c=7,n=s
क्षारम् क्षार pos=n,g=n,c=2,n=s
इव इव pos=i
अदधाः धा pos=v,p=2,n=s,l=lan
राजानम् राजन् pos=n,g=m,c=2,n=s
प्रेत प्रेत pos=n,comp=y
भाव भाव pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
कृत्वा कृ pos=vi
रामम् राम pos=n,g=m,c=2,n=s
pos=i
तापसम् तापस pos=n,g=m,c=2,n=s